वातायन शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वातायनः
वातायनौ
वातायनाः
सम्बोधन
वातायन
वातायनौ
वातायनाः
द्वितीया
वातायनम्
वातायनौ
वातायनान्
तृतीया
वातायनेन
वातायनाभ्याम्
वातायनैः
चतुर्थी
वातायनाय
वातायनाभ्याम्
वातायनेभ्यः
पञ्चमी
वातायनात् / वातायनाद्
वातायनाभ्याम्
वातायनेभ्यः
षष्ठी
वातायनस्य
वातायनयोः
वातायनानाम्
सप्तमी
वातायने
वातायनयोः
वातायनेषु
 
एक
द्वि
बहु
प्रथमा
वातायनः
वातायनौ
वातायनाः
सम्बोधन
वातायन
वातायनौ
वातायनाः
द्वितीया
वातायनम्
वातायनौ
वातायनान्
तृतीया
वातायनेन
वातायनाभ्याम्
वातायनैः
चतुर्थी
वातायनाय
वातायनाभ्याम्
वातायनेभ्यः
पञ्चमी
वातायनात् / वातायनाद्
वातायनाभ्याम्
वातायनेभ्यः
षष्ठी
वातायनस्य
वातायनयोः
वातायनानाम्
सप्तमी
वातायने
वातायनयोः
वातायनेषु


अन्याः