वातप्रमी - क्विप् प्रत्ययान्तः शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वातप्रमीः
वातप्रम्यौ
वातप्रम्यः
सम्बोधन
वातप्रमीः
वातप्रम्यौ
वातप्रम्यः
द्वितीया
वातप्रम्यम्
वातप्रम्यौ
वातप्रम्यः
तृतीया
वातप्रम्या
वातप्रमीभ्याम्
वातप्रमीभिः
चतुर्थी
वातप्रम्ये
वातप्रमीभ्याम्
वातप्रमीभ्यः
पञ्चमी
वातप्रम्यः
वातप्रमीभ्याम्
वातप्रमीभ्यः
षष्ठी
वातप्रम्यः
वातप्रम्योः
वातप्रम्याम्
सप्तमी
वातप्रम्यि
वातप्रम्योः
वातप्रमीषु
 
एक
द्वि
बहु
प्रथमा
वातप्रमीः
वातप्रम्यौ
वातप्रम्यः
सम्बोधन
वातप्रमीः
वातप्रम्यौ
वातप्रम्यः
द्वितीया
वातप्रम्यम्
वातप्रम्यौ
वातप्रम्यः
तृतीया
वातप्रम्या
वातप्रमीभ्याम्
वातप्रमीभिः
चतुर्थी
वातप्रम्ये
वातप्रमीभ्याम्
वातप्रमीभ्यः
पञ्चमी
वातप्रम्यः
वातप्रमीभ्याम्
वातप्रमीभ्यः
षष्ठी
वातप्रम्यः
वातप्रम्योः
वातप्रम्याम्
सप्तमी
वातप्रम्यि
वातप्रम्योः
वातप्रमीषु


अन्याः