वाण शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वाणः
वाणौ
वाणाः
सम्बोधन
वाण
वाणौ
वाणाः
द्वितीया
वाणम्
वाणौ
वाणान्
तृतीया
वाणेन
वाणाभ्याम्
वाणैः
चतुर्थी
वाणाय
वाणाभ्याम्
वाणेभ्यः
पञ्चमी
वाणात् / वाणाद्
वाणाभ्याम्
वाणेभ्यः
षष्ठी
वाणस्य
वाणयोः
वाणानाम्
सप्तमी
वाणे
वाणयोः
वाणेषु
 
एक
द्वि
बहु
प्रथमा
वाणः
वाणौ
वाणाः
सम्बोधन
वाण
वाणौ
वाणाः
द्वितीया
वाणम्
वाणौ
वाणान्
तृतीया
वाणेन
वाणाभ्याम्
वाणैः
चतुर्थी
वाणाय
वाणाभ्याम्
वाणेभ्यः
पञ्चमी
वाणात् / वाणाद्
वाणाभ्याम्
वाणेभ्यः
षष्ठी
वाणस्य
वाणयोः
वाणानाम्
सप्तमी
वाणे
वाणयोः
वाणेषु


अन्याः