वाणिज शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वाणिजः
वाणिजौ
वाणिजाः
सम्बोधन
वाणिज
वाणिजौ
वाणिजाः
द्वितीया
वाणिजम्
वाणिजौ
वाणिजान्
तृतीया
वाणिजेन
वाणिजाभ्याम्
वाणिजैः
चतुर्थी
वाणिजाय
वाणिजाभ्याम्
वाणिजेभ्यः
पञ्चमी
वाणिजात् / वाणिजाद्
वाणिजाभ्याम्
वाणिजेभ्यः
षष्ठी
वाणिजस्य
वाणिजयोः
वाणिजानाम्
सप्तमी
वाणिजे
वाणिजयोः
वाणिजेषु
 
एक
द्वि
बहु
प्रथमा
वाणिजः
वाणिजौ
वाणिजाः
सम्बोधन
वाणिज
वाणिजौ
वाणिजाः
द्वितीया
वाणिजम्
वाणिजौ
वाणिजान्
तृतीया
वाणिजेन
वाणिजाभ्याम्
वाणिजैः
चतुर्थी
वाणिजाय
वाणिजाभ्याम्
वाणिजेभ्यः
पञ्चमी
वाणिजात् / वाणिजाद्
वाणिजाभ्याम्
वाणिजेभ्यः
षष्ठी
वाणिजस्य
वाणिजयोः
वाणिजानाम्
सप्तमी
वाणिजे
वाणिजयोः
वाणिजेषु