वाज शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वाजम्
वाजे
वाजानि
सम्बोधन
वाज
वाजे
वाजानि
द्वितीया
वाजम्
वाजे
वाजानि
तृतीया
वाजेन
वाजाभ्याम्
वाजैः
चतुर्थी
वाजाय
वाजाभ्याम्
वाजेभ्यः
पञ्चमी
वाजात् / वाजाद्
वाजाभ्याम्
वाजेभ्यः
षष्ठी
वाजस्य
वाजयोः
वाजानाम्
सप्तमी
वाजे
वाजयोः
वाजेषु
 
एक
द्वि
बहु
प्रथमा
वाजम्
वाजे
वाजानि
सम्बोधन
वाज
वाजे
वाजानि
द्वितीया
वाजम्
वाजे
वाजानि
तृतीया
वाजेन
वाजाभ्याम्
वाजैः
चतुर्थी
वाजाय
वाजाभ्याम्
वाजेभ्यः
पञ्चमी
वाजात् / वाजाद्
वाजाभ्याम्
वाजेभ्यः
षष्ठी
वाजस्य
वाजयोः
वाजानाम्
सप्तमी
वाजे
वाजयोः
वाजेषु


अन्याः