वाजिन् शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वाजी
वाजिनौ
वाजिनः
सम्बोधन
वाजिन्
वाजिनौ
वाजिनः
द्वितीया
वाजिनम्
वाजिनौ
वाजिनः
तृतीया
वाजिना
वाजिभ्याम्
वाजिभिः
चतुर्थी
वाजिने
वाजिभ्याम्
वाजिभ्यः
पञ्चमी
वाजिनः
वाजिभ्याम्
वाजिभ्यः
षष्ठी
वाजिनः
वाजिनोः
वाजिनाम्
सप्तमी
वाजिनि
वाजिनोः
वाजिषु
 
एक
द्वि
बहु
प्रथमा
वाजी
वाजिनौ
वाजिनः
सम्बोधन
वाजिन्
वाजिनौ
वाजिनः
द्वितीया
वाजिनम्
वाजिनौ
वाजिनः
तृतीया
वाजिना
वाजिभ्याम्
वाजिभिः
चतुर्थी
वाजिने
वाजिभ्याम्
वाजिभ्यः
पञ्चमी
वाजिनः
वाजिभ्याम्
वाजिभ्यः
षष्ठी
वाजिनः
वाजिनोः
वाजिनाम्
सप्तमी
वाजिनि
वाजिनोः
वाजिषु


अन्याः