वाग्ग्मिन् शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वाग्ग्मी
वाग्ग्मिनौ
वाग्ग्मिनः
सम्बोधन
वाग्ग्मिन्
वाग्ग्मिनौ
वाग्ग्मिनः
द्वितीया
वाग्ग्मिनम्
वाग्ग्मिनौ
वाग्ग्मिनः
तृतीया
वाग्ग्मिना
वाग्ग्मिभ्याम्
वाग्ग्मिभिः
चतुर्थी
वाग्ग्मिने
वाग्ग्मिभ्याम्
वाग्ग्मिभ्यः
पञ्चमी
वाग्ग्मिनः
वाग्ग्मिभ्याम्
वाग्ग्मिभ्यः
षष्ठी
वाग्ग्मिनः
वाग्ग्मिनोः
वाग्ग्मिनाम्
सप्तमी
वाग्ग्मिनि
वाग्ग्मिनोः
वाग्ग्मिषु
 
एक
द्वि
बहु
प्रथमा
वाग्ग्मी
वाग्ग्मिनौ
वाग्ग्मिनः
सम्बोधन
वाग्ग्मिन्
वाग्ग्मिनौ
वाग्ग्मिनः
द्वितीया
वाग्ग्मिनम्
वाग्ग्मिनौ
वाग्ग्मिनः
तृतीया
वाग्ग्मिना
वाग्ग्मिभ्याम्
वाग्ग्मिभिः
चतुर्थी
वाग्ग्मिने
वाग्ग्मिभ्याम्
वाग्ग्मिभ्यः
पञ्चमी
वाग्ग्मिनः
वाग्ग्मिभ्याम्
वाग्ग्मिभ्यः
षष्ठी
वाग्ग्मिनः
वाग्ग्मिनोः
वाग्ग्मिनाम्
सप्तमी
वाग्ग्मिनि
वाग्ग्मिनोः
वाग्ग्मिषु


अन्याः