वाक्कील शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वाक्कीलः
वाक्कीलौ
वाक्कीलाः
सम्बोधन
वाक्कील
वाक्कीलौ
वाक्कीलाः
द्वितीया
वाक्कीलम्
वाक्कीलौ
वाक्कीलान्
तृतीया
वाक्कीलेन
वाक्कीलाभ्याम्
वाक्कीलैः
चतुर्थी
वाक्कीलाय
वाक्कीलाभ्याम्
वाक्कीलेभ्यः
पञ्चमी
वाक्कीलात् / वाक्कीलाद्
वाक्कीलाभ्याम्
वाक्कीलेभ्यः
षष्ठी
वाक्कीलस्य
वाक्कीलयोः
वाक्कीलानाम्
सप्तमी
वाक्कीले
वाक्कीलयोः
वाक्कीलेषु
 
एक
द्वि
बहु
प्रथमा
वाक्कीलः
वाक्कीलौ
वाक्कीलाः
सम्बोधन
वाक्कील
वाक्कीलौ
वाक्कीलाः
द्वितीया
वाक्कीलम्
वाक्कीलौ
वाक्कीलान्
तृतीया
वाक्कीलेन
वाक्कीलाभ्याम्
वाक्कीलैः
चतुर्थी
वाक्कीलाय
वाक्कीलाभ्याम्
वाक्कीलेभ्यः
पञ्चमी
वाक्कीलात् / वाक्कीलाद्
वाक्कीलाभ्याम्
वाक्कीलेभ्यः
षष्ठी
वाक्कीलस्य
वाक्कीलयोः
वाक्कीलानाम्
सप्तमी
वाक्कीले
वाक्कीलयोः
वाक्कीलेषु