वह्नि शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वह्निः
वह्नी
वह्नयः
सम्बोधन
वह्ने
वह्नी
वह्नयः
द्वितीया
वह्निम्
वह्नी
वह्नीन्
तृतीया
वह्निना
वह्निभ्याम्
वह्निभिः
चतुर्थी
वह्नये
वह्निभ्याम्
वह्निभ्यः
पञ्चमी
वह्नेः
वह्निभ्याम्
वह्निभ्यः
षष्ठी
वह्नेः
वह्न्योः
वह्नीनाम्
सप्तमी
वह्नौ
वह्न्योः
वह्निषु
 
एक
द्वि
बहु
प्रथमा
वह्निः
वह्नी
वह्नयः
सम्बोधन
वह्ने
वह्नी
वह्नयः
द्वितीया
वह्निम्
वह्नी
वह्नीन्
तृतीया
वह्निना
वह्निभ्याम्
वह्निभिः
चतुर्थी
वह्नये
वह्निभ्याम्
वह्निभ्यः
पञ्चमी
वह्नेः
वह्निभ्याम्
वह्निभ्यः
षष्ठी
वह्नेः
वह्न्योः
वह्नीनाम्
सप्तमी
वह्नौ
वह्न्योः
वह्निषु