वस्त्र शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वस्त्रम्
वस्त्रे
वस्त्राणि
सम्बोधन
वस्त्र
वस्त्रे
वस्त्राणि
द्वितीया
वस्त्रम्
वस्त्रे
वस्त्राणि
तृतीया
वस्त्रेण
वस्त्राभ्याम्
वस्त्रैः
चतुर्थी
वस्त्राय
वस्त्राभ्याम्
वस्त्रेभ्यः
पञ्चमी
वस्त्रात् / वस्त्राद्
वस्त्राभ्याम्
वस्त्रेभ्यः
षष्ठी
वस्त्रस्य
वस्त्रयोः
वस्त्राणाम्
सप्तमी
वस्त्रे
वस्त्रयोः
वस्त्रेषु
 
एक
द्वि
बहु
प्रथमा
वस्त्रम्
वस्त्रे
वस्त्राणि
सम्बोधन
वस्त्र
वस्त्रे
वस्त्राणि
द्वितीया
वस्त्रम्
वस्त्रे
वस्त्राणि
तृतीया
वस्त्रेण
वस्त्राभ्याम्
वस्त्रैः
चतुर्थी
वस्त्राय
वस्त्राभ्याम्
वस्त्रेभ्यः
पञ्चमी
वस्त्रात् / वस्त्राद्
वस्त्राभ्याम्
वस्त्रेभ्यः
षष्ठी
वस्त्रस्य
वस्त्रयोः
वस्त्राणाम्
सप्तमी
वस्त्रे
वस्त्रयोः
वस्त्रेषु


अन्याः