वसुधा शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वसुधा
वसुधे
वसुधाः
सम्बोधन
वसुधे
वसुधे
वसुधाः
द्वितीया
वसुधाम्
वसुधे
वसुधाः
तृतीया
वसुधया
वसुधाभ्याम्
वसुधाभिः
चतुर्थी
वसुधायै
वसुधाभ्याम्
वसुधाभ्यः
पञ्चमी
वसुधायाः
वसुधाभ्याम्
वसुधाभ्यः
षष्ठी
वसुधायाः
वसुधयोः
वसुधानाम्
सप्तमी
वसुधायाम्
वसुधयोः
वसुधासु
 
एक
द्वि
बहु
प्रथमा
वसुधा
वसुधे
वसुधाः
सम्बोधन
वसुधे
वसुधे
वसुधाः
द्वितीया
वसुधाम्
वसुधे
वसुधाः
तृतीया
वसुधया
वसुधाभ्याम्
वसुधाभिः
चतुर्थी
वसुधायै
वसुधाभ्याम्
वसुधाभ्यः
पञ्चमी
वसुधायाः
वसुधाभ्याम्
वसुधाभ्यः
षष्ठी
वसुधायाः
वसुधयोः
वसुधानाम्
सप्तमी
वसुधायाम्
वसुधयोः
वसुधासु