वसन्त शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वसन्तः
वसन्तौ
वसन्ताः
सम्बोधन
वसन्त
वसन्तौ
वसन्ताः
द्वितीया
वसन्तम्
वसन्तौ
वसन्तान्
तृतीया
वसन्तेन
वसन्ताभ्याम्
वसन्तैः
चतुर्थी
वसन्ताय
वसन्ताभ्याम्
वसन्तेभ्यः
पञ्चमी
वसन्तात् / वसन्ताद्
वसन्ताभ्याम्
वसन्तेभ्यः
षष्ठी
वसन्तस्य
वसन्तयोः
वसन्तानाम्
सप्तमी
वसन्ते
वसन्तयोः
वसन्तेषु
 
एक
द्वि
बहु
प्रथमा
वसन्तः
वसन्तौ
वसन्ताः
सम्बोधन
वसन्त
वसन्तौ
वसन्ताः
द्वितीया
वसन्तम्
वसन्तौ
वसन्तान्
तृतीया
वसन्तेन
वसन्ताभ्याम्
वसन्तैः
चतुर्थी
वसन्ताय
वसन्ताभ्याम्
वसन्तेभ्यः
पञ्चमी
वसन्तात् / वसन्ताद्
वसन्ताभ्याम्
वसन्तेभ्यः
षष्ठी
वसन्तस्य
वसन्तयोः
वसन्तानाम्
सप्तमी
वसन्ते
वसन्तयोः
वसन्तेषु


अन्याः