वश्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वश्यः
वश्यौ
वश्याः
सम्बोधन
वश्य
वश्यौ
वश्याः
द्वितीया
वश्यम्
वश्यौ
वश्यान्
तृतीया
वश्येन
वश्याभ्याम्
वश्यैः
चतुर्थी
वश्याय
वश्याभ्याम्
वश्येभ्यः
पञ्चमी
वश्यात् / वश्याद्
वश्याभ्याम्
वश्येभ्यः
षष्ठी
वश्यस्य
वश्ययोः
वश्यानाम्
सप्तमी
वश्ये
वश्ययोः
वश्येषु
 
एक
द्वि
बहु
प्रथमा
वश्यः
वश्यौ
वश्याः
सम्बोधन
वश्य
वश्यौ
वश्याः
द्वितीया
वश्यम्
वश्यौ
वश्यान्
तृतीया
वश्येन
वश्याभ्याम्
वश्यैः
चतुर्थी
वश्याय
वश्याभ्याम्
वश्येभ्यः
पञ्चमी
वश्यात् / वश्याद्
वश्याभ्याम्
वश्येभ्यः
षष्ठी
वश्यस्य
वश्ययोः
वश्यानाम्
सप्तमी
वश्ये
वश्ययोः
वश्येषु


अन्याः