वश शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वशः
वशौ
वशाः
सम्बोधन
वश
वशौ
वशाः
द्वितीया
वशम्
वशौ
वशान्
तृतीया
वशेन
वशाभ्याम्
वशैः
चतुर्थी
वशाय
वशाभ्याम्
वशेभ्यः
पञ्चमी
वशात् / वशाद्
वशाभ्याम्
वशेभ्यः
षष्ठी
वशस्य
वशयोः
वशानाम्
सप्तमी
वशे
वशयोः
वशेषु
 
एक
द्वि
बहु
प्रथमा
वशः
वशौ
वशाः
सम्बोधन
वश
वशौ
वशाः
द्वितीया
वशम्
वशौ
वशान्
तृतीया
वशेन
वशाभ्याम्
वशैः
चतुर्थी
वशाय
वशाभ्याम्
वशेभ्यः
पञ्चमी
वशात् / वशाद्
वशाभ्याम्
वशेभ्यः
षष्ठी
वशस्य
वशयोः
वशानाम्
सप्तमी
वशे
वशयोः
वशेषु


अन्याः