वल्क शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वल्कम्
वल्के
वल्कानि
सम्बोधन
वल्क
वल्के
वल्कानि
द्वितीया
वल्कम्
वल्के
वल्कानि
तृतीया
वल्केन
वल्काभ्याम्
वल्कैः
चतुर्थी
वल्काय
वल्काभ्याम्
वल्केभ्यः
पञ्चमी
वल्कात् / वल्काद्
वल्काभ्याम्
वल्केभ्यः
षष्ठी
वल्कस्य
वल्कयोः
वल्कानाम्
सप्तमी
वल्के
वल्कयोः
वल्केषु
 
एक
द्वि
बहु
प्रथमा
वल्कम्
वल्के
वल्कानि
सम्बोधन
वल्क
वल्के
वल्कानि
द्वितीया
वल्कम्
वल्के
वल्कानि
तृतीया
वल्केन
वल्काभ्याम्
वल्कैः
चतुर्थी
वल्काय
वल्काभ्याम्
वल्केभ्यः
पञ्चमी
वल्कात् / वल्काद्
वल्काभ्याम्
वल्केभ्यः
षष्ठी
वल्कस्य
वल्कयोः
वल्कानाम्
सप्तमी
वल्के
वल्कयोः
वल्केषु


अन्याः