वल शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वलः
वलौ
वलाः
सम्बोधन
वल
वलौ
वलाः
द्वितीया
वलम्
वलौ
वलान्
तृतीया
वलेन
वलाभ्याम्
वलैः
चतुर्थी
वलाय
वलाभ्याम्
वलेभ्यः
पञ्चमी
वलात् / वलाद्
वलाभ्याम्
वलेभ्यः
षष्ठी
वलस्य
वलयोः
वलानाम्
सप्तमी
वले
वलयोः
वलेषु
 
एक
द्वि
बहु
प्रथमा
वलः
वलौ
वलाः
सम्बोधन
वल
वलौ
वलाः
द्वितीया
वलम्
वलौ
वलान्
तृतीया
वलेन
वलाभ्याम्
वलैः
चतुर्थी
वलाय
वलाभ्याम्
वलेभ्यः
पञ्चमी
वलात् / वलाद्
वलाभ्याम्
वलेभ्यः
षष्ठी
वलस्य
वलयोः
वलानाम्
सप्तमी
वले
वलयोः
वलेषु


अन्याः