वर्मन् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वर्म
वर्मणी
वर्माणि
सम्बोधन
वर्म / वर्मन्
वर्मणी
वर्माणि
द्वितीया
वर्म
वर्मणी
वर्माणि
तृतीया
वर्मणा
वर्मभ्याम्
वर्मभिः
चतुर्थी
वर्मणे
वर्मभ्याम्
वर्मभ्यः
पञ्चमी
वर्मणः
वर्मभ्याम्
वर्मभ्यः
षष्ठी
वर्मणः
वर्मणोः
वर्मणाम्
सप्तमी
वर्मणि
वर्मणोः
वर्मसु
 
एक
द्वि
बहु
प्रथमा
वर्म
वर्मणी
वर्माणि
सम्बोधन
वर्म / वर्मन्
वर्मणी
वर्माणि
द्वितीया
वर्म
वर्मणी
वर्माणि
तृतीया
वर्मणा
वर्मभ्याम्
वर्मभिः
चतुर्थी
वर्मणे
वर्मभ्याम्
वर्मभ्यः
पञ्चमी
वर्मणः
वर्मभ्याम्
वर्मभ्यः
षष्ठी
वर्मणः
वर्मणोः
वर्मणाम्
सप्तमी
वर्मणि
वर्मणोः
वर्मसु