वर्तनी शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वर्तनी
वर्तन्यौ
वर्तन्यः
सम्बोधन
वर्तनि
वर्तन्यौ
वर्तन्यः
द्वितीया
वर्तनीम्
वर्तन्यौ
वर्तनीः
तृतीया
वर्तन्या
वर्तनीभ्याम्
वर्तनीभिः
चतुर्थी
वर्तन्यै
वर्तनीभ्याम्
वर्तनीभ्यः
पञ्चमी
वर्तन्याः
वर्तनीभ्याम्
वर्तनीभ्यः
षष्ठी
वर्तन्याः
वर्तन्योः
वर्तनीनाम्
सप्तमी
वर्तन्याम्
वर्तन्योः
वर्तनीषु
 
एक
द्वि
बहु
प्रथमा
वर्तनी
वर्तन्यौ
वर्तन्यः
सम्बोधन
वर्तनि
वर्तन्यौ
वर्तन्यः
द्वितीया
वर्तनीम्
वर्तन्यौ
वर्तनीः
तृतीया
वर्तन्या
वर्तनीभ्याम्
वर्तनीभिः
चतुर्थी
वर्तन्यै
वर्तनीभ्याम्
वर्तनीभ्यः
पञ्चमी
वर्तन्याः
वर्तनीभ्याम्
वर्तनीभ्यः
षष्ठी
वर्तन्याः
वर्तन्योः
वर्तनीनाम्
सप्तमी
वर्तन्याम्
वर्तन्योः
वर्तनीषु


अन्याः