वर्ण शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वर्णम्
वर्णे
वर्णानि
सम्बोधन
वर्ण
वर्णे
वर्णानि
द्वितीया
वर्णम्
वर्णे
वर्णानि
तृतीया
वर्णेन
वर्णाभ्याम्
वर्णैः
चतुर्थी
वर्णाय
वर्णाभ्याम्
वर्णेभ्यः
पञ्चमी
वर्णात् / वर्णाद्
वर्णाभ्याम्
वर्णेभ्यः
षष्ठी
वर्णस्य
वर्णयोः
वर्णानाम्
सप्तमी
वर्णे
वर्णयोः
वर्णेषु
 
एक
द्वि
बहु
प्रथमा
वर्णम्
वर्णे
वर्णानि
सम्बोधन
वर्ण
वर्णे
वर्णानि
द्वितीया
वर्णम्
वर्णे
वर्णानि
तृतीया
वर्णेन
वर्णाभ्याम्
वर्णैः
चतुर्थी
वर्णाय
वर्णाभ्याम्
वर्णेभ्यः
पञ्चमी
वर्णात् / वर्णाद्
वर्णाभ्याम्
वर्णेभ्यः
षष्ठी
वर्णस्य
वर्णयोः
वर्णानाम्
सप्तमी
वर्णे
वर्णयोः
वर्णेषु


अन्याः