वर्णिन् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वर्णि
वर्णिनी
वर्णीनि
सम्बोधन
वर्णि / वर्णिन्
वर्णिनी
वर्णीनि
द्वितीया
वर्णि
वर्णिनी
वर्णीनि
तृतीया
वर्णिना
वर्णिभ्याम्
वर्णिभिः
चतुर्थी
वर्णिने
वर्णिभ्याम्
वर्णिभ्यः
पञ्चमी
वर्णिनः
वर्णिभ्याम्
वर्णिभ्यः
षष्ठी
वर्णिनः
वर्णिनोः
वर्णिनाम्
सप्तमी
वर्णिनि
वर्णिनोः
वर्णिषु
 
एक
द्वि
बहु
प्रथमा
वर्णि
वर्णिनी
वर्णीनि
सम्बोधन
वर्णि / वर्णिन्
वर्णिनी
वर्णीनि
द्वितीया
वर्णि
वर्णिनी
वर्णीनि
तृतीया
वर्णिना
वर्णिभ्याम्
वर्णिभिः
चतुर्थी
वर्णिने
वर्णिभ्याम्
वर्णिभ्यः
पञ्चमी
वर्णिनः
वर्णिभ्याम्
वर्णिभ्यः
षष्ठी
वर्णिनः
वर्णिनोः
वर्णिनाम्
सप्तमी
वर्णिनि
वर्णिनोः
वर्णिषु


अन्याः