वर शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वरः
वरौ
वराः
सम्बोधन
वर
वरौ
वराः
द्वितीया
वरम्
वरौ
वरान्
तृतीया
वरेण
वराभ्याम्
वरैः
चतुर्थी
वराय
वराभ्याम्
वरेभ्यः
पञ्चमी
वरात् / वराद्
वराभ्याम्
वरेभ्यः
षष्ठी
वरस्य
वरयोः
वराणाम्
सप्तमी
वरे
वरयोः
वरेषु
 
एक
द्वि
बहु
प्रथमा
वरः
वरौ
वराः
सम्बोधन
वर
वरौ
वराः
द्वितीया
वरम्
वरौ
वरान्
तृतीया
वरेण
वराभ्याम्
वरैः
चतुर्थी
वराय
वराभ्याम्
वरेभ्यः
पञ्चमी
वरात् / वराद्
वराभ्याम्
वरेभ्यः
षष्ठी
वरस्य
वरयोः
वराणाम्
सप्तमी
वरे
वरयोः
वरेषु


अन्याः