वध शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वधः
वधौ
वधाः
सम्बोधन
वध
वधौ
वधाः
द्वितीया
वधम्
वधौ
वधान्
तृतीया
वधेन
वधाभ्याम्
वधैः
चतुर्थी
वधाय
वधाभ्याम्
वधेभ्यः
पञ्चमी
वधात् / वधाद्
वधाभ्याम्
वधेभ्यः
षष्ठी
वधस्य
वधयोः
वधानाम्
सप्तमी
वधे
वधयोः
वधेषु
 
एक
द्वि
बहु
प्रथमा
वधः
वधौ
वधाः
सम्बोधन
वध
वधौ
वधाः
द्वितीया
वधम्
वधौ
वधान्
तृतीया
वधेन
वधाभ्याम्
वधैः
चतुर्थी
वधाय
वधाभ्याम्
वधेभ्यः
पञ्चमी
वधात् / वधाद्
वधाभ्याम्
वधेभ्यः
षष्ठी
वधस्य
वधयोः
वधानाम्
सप्तमी
वधे
वधयोः
वधेषु