वदन शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वदनम्
वदने
वदनानि
सम्बोधन
वदन
वदने
वदनानि
द्वितीया
वदनम्
वदने
वदनानि
तृतीया
वदनेन
वदनाभ्याम्
वदनैः
चतुर्थी
वदनाय
वदनाभ्याम्
वदनेभ्यः
पञ्चमी
वदनात् / वदनाद्
वदनाभ्याम्
वदनेभ्यः
षष्ठी
वदनस्य
वदनयोः
वदनानाम्
सप्तमी
वदने
वदनयोः
वदनेषु
 
एक
द्वि
बहु
प्रथमा
वदनम्
वदने
वदनानि
सम्बोधन
वदन
वदने
वदनानि
द्वितीया
वदनम्
वदने
वदनानि
तृतीया
वदनेन
वदनाभ्याम्
वदनैः
चतुर्थी
वदनाय
वदनाभ्याम्
वदनेभ्यः
पञ्चमी
वदनात् / वदनाद्
वदनाभ्याम्
वदनेभ्यः
षष्ठी
वदनस्य
वदनयोः
वदनानाम्
सप्तमी
वदने
वदनयोः
वदनेषु