वत्सा शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वत्सा
वत्से
वत्साः
सम्बोधन
वत्से
वत्से
वत्साः
द्वितीया
वत्साम्
वत्से
वत्साः
तृतीया
वत्सया
वत्साभ्याम्
वत्साभिः
चतुर्थी
वत्सायै
वत्साभ्याम्
वत्साभ्यः
पञ्चमी
वत्सायाः
वत्साभ्याम्
वत्साभ्यः
षष्ठी
वत्सायाः
वत्सयोः
वत्सानाम्
सप्तमी
वत्सायाम्
वत्सयोः
वत्सासु
 
एक
द्वि
बहु
प्रथमा
वत्सा
वत्से
वत्साः
सम्बोधन
वत्से
वत्से
वत्साः
द्वितीया
वत्साम्
वत्से
वत्साः
तृतीया
वत्सया
वत्साभ्याम्
वत्साभिः
चतुर्थी
वत्सायै
वत्साभ्याम्
वत्साभ्यः
पञ्चमी
वत्सायाः
वत्साभ्याम्
वत्साभ्यः
षष्ठी
वत्सायाः
वत्सयोः
वत्सानाम्
सप्तमी
वत्सायाम्
वत्सयोः
वत्सासु


अन्याः