वत्स शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वत्सः
वत्सौ
वत्साः
सम्बोधन
वत्स
वत्सौ
वत्साः
द्वितीया
वत्सम्
वत्सौ
वत्सान्
तृतीया
वत्सेन
वत्साभ्याम्
वत्सैः
चतुर्थी
वत्साय
वत्साभ्याम्
वत्सेभ्यः
पञ्चमी
वत्सात् / वत्साद्
वत्साभ्याम्
वत्सेभ्यः
षष्ठी
वत्सस्य
वत्सयोः
वत्सानाम्
सप्तमी
वत्से
वत्सयोः
वत्सेषु
 
एक
द्वि
बहु
प्रथमा
वत्सः
वत्सौ
वत्साः
सम्बोधन
वत्स
वत्सौ
वत्साः
द्वितीया
वत्सम्
वत्सौ
वत्सान्
तृतीया
वत्सेन
वत्साभ्याम्
वत्सैः
चतुर्थी
वत्साय
वत्साभ्याम्
वत्सेभ्यः
पञ्चमी
वत्सात् / वत्साद्
वत्साभ्याम्
वत्सेभ्यः
षष्ठी
वत्सस्य
वत्सयोः
वत्सानाम्
सप्तमी
वत्से
वत्सयोः
वत्सेषु


अन्याः