वणिज शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वणिजः
वणिजौ
वणिजाः
सम्बोधन
वणिज
वणिजौ
वणिजाः
द्वितीया
वणिजम्
वणिजौ
वणिजान्
तृतीया
वणिजेन
वणिजाभ्याम्
वणिजैः
चतुर्थी
वणिजाय
वणिजाभ्याम्
वणिजेभ्यः
पञ्चमी
वणिजात् / वणिजाद्
वणिजाभ्याम्
वणिजेभ्यः
षष्ठी
वणिजस्य
वणिजयोः
वणिजानाम्
सप्तमी
वणिजे
वणिजयोः
वणिजेषु
 
एक
द्वि
बहु
प्रथमा
वणिजः
वणिजौ
वणिजाः
सम्बोधन
वणिज
वणिजौ
वणिजाः
द्वितीया
वणिजम्
वणिजौ
वणिजान्
तृतीया
वणिजेन
वणिजाभ्याम्
वणिजैः
चतुर्थी
वणिजाय
वणिजाभ्याम्
वणिजेभ्यः
पञ्चमी
वणिजात् / वणिजाद्
वणिजाभ्याम्
वणिजेभ्यः
षष्ठी
वणिजस्य
वणिजयोः
वणिजानाम्
सप्तमी
वणिजे
वणिजयोः
वणिजेषु