वण शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वणः
वणौ
वणाः
सम्बोधन
वण
वणौ
वणाः
द्वितीया
वणम्
वणौ
वणान्
तृतीया
वणेन
वणाभ्याम्
वणैः
चतुर्थी
वणाय
वणाभ्याम्
वणेभ्यः
पञ्चमी
वणात् / वणाद्
वणाभ्याम्
वणेभ्यः
षष्ठी
वणस्य
वणयोः
वणानाम्
सप्तमी
वणे
वणयोः
वणेषु
 
एक
द्वि
बहु
प्रथमा
वणः
वणौ
वणाः
सम्बोधन
वण
वणौ
वणाः
द्वितीया
वणम्
वणौ
वणान्
तृतीया
वणेन
वणाभ्याम्
वणैः
चतुर्थी
वणाय
वणाभ्याम्
वणेभ्यः
पञ्चमी
वणात् / वणाद्
वणाभ्याम्
वणेभ्यः
षष्ठी
वणस्य
वणयोः
वणानाम्
सप्तमी
वणे
वणयोः
वणेषु


अन्याः