वचन शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वचनम्
वचने
वचनानि
सम्बोधन
वचन
वचने
वचनानि
द्वितीया
वचनम्
वचने
वचनानि
तृतीया
वचनेन
वचनाभ्याम्
वचनैः
चतुर्थी
वचनाय
वचनाभ्याम्
वचनेभ्यः
पञ्चमी
वचनात् / वचनाद्
वचनाभ्याम्
वचनेभ्यः
षष्ठी
वचनस्य
वचनयोः
वचनानाम्
सप्तमी
वचने
वचनयोः
वचनेषु
 
एक
द्वि
बहु
प्रथमा
वचनम्
वचने
वचनानि
सम्बोधन
वचन
वचने
वचनानि
द्वितीया
वचनम्
वचने
वचनानि
तृतीया
वचनेन
वचनाभ्याम्
वचनैः
चतुर्थी
वचनाय
वचनाभ्याम्
वचनेभ्यः
पञ्चमी
वचनात् / वचनाद्
वचनाभ्याम्
वचनेभ्यः
षष्ठी
वचनस्य
वचनयोः
वचनानाम्
सप्तमी
वचने
वचनयोः
वचनेषु