वङ्घन शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वङ्घनम्
वङ्घने
वङ्घनानि
सम्बोधन
वङ्घन
वङ्घने
वङ्घनानि
द्वितीया
वङ्घनम्
वङ्घने
वङ्घनानि
तृतीया
वङ्घनेन
वङ्घनाभ्याम्
वङ्घनैः
चतुर्थी
वङ्घनाय
वङ्घनाभ्याम्
वङ्घनेभ्यः
पञ्चमी
वङ्घनात् / वङ्घनाद्
वङ्घनाभ्याम्
वङ्घनेभ्यः
षष्ठी
वङ्घनस्य
वङ्घनयोः
वङ्घनानाम्
सप्तमी
वङ्घने
वङ्घनयोः
वङ्घनेषु
 
एक
द्वि
बहु
प्रथमा
वङ्घनम्
वङ्घने
वङ्घनानि
सम्बोधन
वङ्घन
वङ्घने
वङ्घनानि
द्वितीया
वङ्घनम्
वङ्घने
वङ्घनानि
तृतीया
वङ्घनेन
वङ्घनाभ्याम्
वङ्घनैः
चतुर्थी
वङ्घनाय
वङ्घनाभ्याम्
वङ्घनेभ्यः
पञ्चमी
वङ्घनात् / वङ्घनाद्
वङ्घनाभ्याम्
वङ्घनेभ्यः
षष्ठी
वङ्घनस्य
वङ्घनयोः
वङ्घनानाम्
सप्तमी
वङ्घने
वङ्घनयोः
वङ्घनेषु