वङ्गितवत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वङ्गितवत् / वङ्गितवद्
वङ्गितवती
वङ्गितवन्ति
सम्बोधन
वङ्गितवत् / वङ्गितवद्
वङ्गितवती
वङ्गितवन्ति
द्वितीया
वङ्गितवत् / वङ्गितवद्
वङ्गितवती
वङ्गितवन्ति
तृतीया
वङ्गितवता
वङ्गितवद्भ्याम्
वङ्गितवद्भिः
चतुर्थी
वङ्गितवते
वङ्गितवद्भ्याम्
वङ्गितवद्भ्यः
पञ्चमी
वङ्गितवतः
वङ्गितवद्भ्याम्
वङ्गितवद्भ्यः
षष्ठी
वङ्गितवतः
वङ्गितवतोः
वङ्गितवताम्
सप्तमी
वङ्गितवति
वङ्गितवतोः
वङ्गितवत्सु
 
एक
द्वि
बहु
प्रथमा
वङ्गितवत् / वङ्गितवद्
वङ्गितवती
वङ्गितवन्ति
सम्बोधन
वङ्गितवत् / वङ्गितवद्
वङ्गितवती
वङ्गितवन्ति
द्वितीया
वङ्गितवत् / वङ्गितवद्
वङ्गितवती
वङ्गितवन्ति
तृतीया
वङ्गितवता
वङ्गितवद्भ्याम्
वङ्गितवद्भिः
चतुर्थी
वङ्गितवते
वङ्गितवद्भ्याम्
वङ्गितवद्भ्यः
पञ्चमी
वङ्गितवतः
वङ्गितवद्भ्याम्
वङ्गितवद्भ्यः
षष्ठी
वङ्गितवतः
वङ्गितवतोः
वङ्गितवताम्
सप्तमी
वङ्गितवति
वङ्गितवतोः
वङ्गितवत्सु


अन्याः