वङ्गनीय शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वङ्गनीयम्
वङ्गनीये
वङ्गनीयानि
सम्बोधन
वङ्गनीय
वङ्गनीये
वङ्गनीयानि
द्वितीया
वङ्गनीयम्
वङ्गनीये
वङ्गनीयानि
तृतीया
वङ्गनीयेन
वङ्गनीयाभ्याम्
वङ्गनीयैः
चतुर्थी
वङ्गनीयाय
वङ्गनीयाभ्याम्
वङ्गनीयेभ्यः
पञ्चमी
वङ्गनीयात् / वङ्गनीयाद्
वङ्गनीयाभ्याम्
वङ्गनीयेभ्यः
षष्ठी
वङ्गनीयस्य
वङ्गनीययोः
वङ्गनीयानाम्
सप्तमी
वङ्गनीये
वङ्गनीययोः
वङ्गनीयेषु
 
एक
द्वि
बहु
प्रथमा
वङ्गनीयम्
वङ्गनीये
वङ्गनीयानि
सम्बोधन
वङ्गनीय
वङ्गनीये
वङ्गनीयानि
द्वितीया
वङ्गनीयम्
वङ्गनीये
वङ्गनीयानि
तृतीया
वङ्गनीयेन
वङ्गनीयाभ्याम्
वङ्गनीयैः
चतुर्थी
वङ्गनीयाय
वङ्गनीयाभ्याम्
वङ्गनीयेभ्यः
पञ्चमी
वङ्गनीयात् / वङ्गनीयाद्
वङ्गनीयाभ्याम्
वङ्गनीयेभ्यः
षष्ठी
वङ्गनीयस्य
वङ्गनीययोः
वङ्गनीयानाम्
सप्तमी
वङ्गनीये
वङ्गनीययोः
वङ्गनीयेषु


अन्याः