वङ्गनीया शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वङ्गनीया
वङ्गनीये
वङ्गनीयाः
सम्बोधन
वङ्गनीये
वङ्गनीये
वङ्गनीयाः
द्वितीया
वङ्गनीयाम्
वङ्गनीये
वङ्गनीयाः
तृतीया
वङ्गनीयया
वङ्गनीयाभ्याम्
वङ्गनीयाभिः
चतुर्थी
वङ्गनीयायै
वङ्गनीयाभ्याम्
वङ्गनीयाभ्यः
पञ्चमी
वङ्गनीयायाः
वङ्गनीयाभ्याम्
वङ्गनीयाभ्यः
षष्ठी
वङ्गनीयायाः
वङ्गनीययोः
वङ्गनीयानाम्
सप्तमी
वङ्गनीयायाम्
वङ्गनीययोः
वङ्गनीयासु
 
एक
द्वि
बहु
प्रथमा
वङ्गनीया
वङ्गनीये
वङ्गनीयाः
सम्बोधन
वङ्गनीये
वङ्गनीये
वङ्गनीयाः
द्वितीया
वङ्गनीयाम्
वङ्गनीये
वङ्गनीयाः
तृतीया
वङ्गनीयया
वङ्गनीयाभ्याम्
वङ्गनीयाभिः
चतुर्थी
वङ्गनीयायै
वङ्गनीयाभ्याम्
वङ्गनीयाभ्यः
पञ्चमी
वङ्गनीयायाः
वङ्गनीयाभ्याम्
वङ्गनीयाभ्यः
षष्ठी
वङ्गनीयायाः
वङ्गनीययोः
वङ्गनीयानाम्
सप्तमी
वङ्गनीयायाम्
वङ्गनीययोः
वङ्गनीयासु


अन्याः