वङ्खितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वङ्खितव्यः
वङ्खितव्यौ
वङ्खितव्याः
सम्बोधन
वङ्खितव्य
वङ्खितव्यौ
वङ्खितव्याः
द्वितीया
वङ्खितव्यम्
वङ्खितव्यौ
वङ्खितव्यान्
तृतीया
वङ्खितव्येन
वङ्खितव्याभ्याम्
वङ्खितव्यैः
चतुर्थी
वङ्खितव्याय
वङ्खितव्याभ्याम्
वङ्खितव्येभ्यः
पञ्चमी
वङ्खितव्यात् / वङ्खितव्याद्
वङ्खितव्याभ्याम्
वङ्खितव्येभ्यः
षष्ठी
वङ्खितव्यस्य
वङ्खितव्ययोः
वङ्खितव्यानाम्
सप्तमी
वङ्खितव्ये
वङ्खितव्ययोः
वङ्खितव्येषु
 
एक
द्वि
बहु
प्रथमा
वङ्खितव्यः
वङ्खितव्यौ
वङ्खितव्याः
सम्बोधन
वङ्खितव्य
वङ्खितव्यौ
वङ्खितव्याः
द्वितीया
वङ्खितव्यम्
वङ्खितव्यौ
वङ्खितव्यान्
तृतीया
वङ्खितव्येन
वङ्खितव्याभ्याम्
वङ्खितव्यैः
चतुर्थी
वङ्खितव्याय
वङ्खितव्याभ्याम्
वङ्खितव्येभ्यः
पञ्चमी
वङ्खितव्यात् / वङ्खितव्याद्
वङ्खितव्याभ्याम्
वङ्खितव्येभ्यः
षष्ठी
वङ्खितव्यस्य
वङ्खितव्ययोः
वङ्खितव्यानाम्
सप्तमी
वङ्खितव्ये
वङ्खितव्ययोः
वङ्खितव्येषु


अन्याः