वङ्कन शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वङ्कनम्
वङ्कने
वङ्कनानि
सम्बोधन
वङ्कन
वङ्कने
वङ्कनानि
द्वितीया
वङ्कनम्
वङ्कने
वङ्कनानि
तृतीया
वङ्कनेन
वङ्कनाभ्याम्
वङ्कनैः
चतुर्थी
वङ्कनाय
वङ्कनाभ्याम्
वङ्कनेभ्यः
पञ्चमी
वङ्कनात् / वङ्कनाद्
वङ्कनाभ्याम्
वङ्कनेभ्यः
षष्ठी
वङ्कनस्य
वङ्कनयोः
वङ्कनानाम्
सप्तमी
वङ्कने
वङ्कनयोः
वङ्कनेषु
 
एक
द्वि
बहु
प्रथमा
वङ्कनम्
वङ्कने
वङ्कनानि
सम्बोधन
वङ्कन
वङ्कने
वङ्कनानि
द्वितीया
वङ्कनम्
वङ्कने
वङ्कनानि
तृतीया
वङ्कनेन
वङ्कनाभ्याम्
वङ्कनैः
चतुर्थी
वङ्कनाय
वङ्कनाभ्याम्
वङ्कनेभ्यः
पञ्चमी
वङ्कनात् / वङ्कनाद्
वङ्कनाभ्याम्
वङ्कनेभ्यः
षष्ठी
वङ्कनस्य
वङ्कनयोः
वङ्कनानाम्
सप्तमी
वङ्कने
वङ्कनयोः
वङ्कनेषु