वखत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वखत् / वखद्
वखन्ती
वखन्ति
सम्बोधन
वखत् / वखद्
वखन्ती
वखन्ति
द्वितीया
वखत् / वखद्
वखन्ती
वखन्ति
तृतीया
वखता
वखद्भ्याम्
वखद्भिः
चतुर्थी
वखते
वखद्भ्याम्
वखद्भ्यः
पञ्चमी
वखतः
वखद्भ्याम्
वखद्भ्यः
षष्ठी
वखतः
वखतोः
वखताम्
सप्तमी
वखति
वखतोः
वखत्सु
 
एक
द्वि
बहु
प्रथमा
वखत् / वखद्
वखन्ती
वखन्ति
सम्बोधन
वखत् / वखद्
वखन्ती
वखन्ति
द्वितीया
वखत् / वखद्
वखन्ती
वखन्ति
तृतीया
वखता
वखद्भ्याम्
वखद्भिः
चतुर्थी
वखते
वखद्भ्याम्
वखद्भ्यः
पञ्चमी
वखतः
वखद्भ्याम्
वखद्भ्यः
षष्ठी
वखतः
वखतोः
वखताम्
सप्तमी
वखति
वखतोः
वखत्सु


अन्याः