वंश शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वंशः
वंशौ
वंशाः
सम्बोधन
वंश
वंशौ
वंशाः
द्वितीया
वंशम्
वंशौ
वंशान्
तृतीया
वंशेन
वंशाभ्याम्
वंशैः
चतुर्थी
वंशाय
वंशाभ्याम्
वंशेभ्यः
पञ्चमी
वंशात् / वंशाद्
वंशाभ्याम्
वंशेभ्यः
षष्ठी
वंशस्य
वंशयोः
वंशानाम्
सप्तमी
वंशे
वंशयोः
वंशेषु
 
एक
द्वि
बहु
प्रथमा
वंशः
वंशौ
वंशाः
सम्बोधन
वंश
वंशौ
वंशाः
द्वितीया
वंशम्
वंशौ
वंशान्
तृतीया
वंशेन
वंशाभ्याम्
वंशैः
चतुर्थी
वंशाय
वंशाभ्याम्
वंशेभ्यः
पञ्चमी
वंशात् / वंशाद्
वंशाभ्याम्
वंशेभ्यः
षष्ठी
वंशस्य
वंशयोः
वंशानाम्
सप्तमी
वंशे
वंशयोः
वंशेषु