लौकिक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
लौकिकः
लौकिकौ
लौकिकाः
सम्बोधन
लौकिक
लौकिकौ
लौकिकाः
द्वितीया
लौकिकम्
लौकिकौ
लौकिकान्
तृतीया
लौकिकेन
लौकिकाभ्याम्
लौकिकैः
चतुर्थी
लौकिकाय
लौकिकाभ्याम्
लौकिकेभ्यः
पञ्चमी
लौकिकात् / लौकिकाद्
लौकिकाभ्याम्
लौकिकेभ्यः
षष्ठी
लौकिकस्य
लौकिकयोः
लौकिकानाम्
सप्तमी
लौकिके
लौकिकयोः
लौकिकेषु
 
एक
द्वि
बहु
प्रथमा
लौकिकः
लौकिकौ
लौकिकाः
सम्बोधन
लौकिक
लौकिकौ
लौकिकाः
द्वितीया
लौकिकम्
लौकिकौ
लौकिकान्
तृतीया
लौकिकेन
लौकिकाभ्याम्
लौकिकैः
चतुर्थी
लौकिकाय
लौकिकाभ्याम्
लौकिकेभ्यः
पञ्चमी
लौकिकात् / लौकिकाद्
लौकिकाभ्याम्
लौकिकेभ्यः
षष्ठी
लौकिकस्य
लौकिकयोः
लौकिकानाम्
सप्तमी
लौकिके
लौकिकयोः
लौकिकेषु


अन्याः