लोकितव्य शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
लोकितव्यम्
लोकितव्ये
लोकितव्यानि
सम्बोधन
लोकितव्य
लोकितव्ये
लोकितव्यानि
द्वितीया
लोकितव्यम्
लोकितव्ये
लोकितव्यानि
तृतीया
लोकितव्येन
लोकितव्याभ्याम्
लोकितव्यैः
चतुर्थी
लोकितव्याय
लोकितव्याभ्याम्
लोकितव्येभ्यः
पञ्चमी
लोकितव्यात् / लोकितव्याद्
लोकितव्याभ्याम्
लोकितव्येभ्यः
षष्ठी
लोकितव्यस्य
लोकितव्ययोः
लोकितव्यानाम्
सप्तमी
लोकितव्ये
लोकितव्ययोः
लोकितव्येषु
 
एक
द्वि
बहु
प्रथमा
लोकितव्यम्
लोकितव्ये
लोकितव्यानि
सम्बोधन
लोकितव्य
लोकितव्ये
लोकितव्यानि
द्वितीया
लोकितव्यम्
लोकितव्ये
लोकितव्यानि
तृतीया
लोकितव्येन
लोकितव्याभ्याम्
लोकितव्यैः
चतुर्थी
लोकितव्याय
लोकितव्याभ्याम्
लोकितव्येभ्यः
पञ्चमी
लोकितव्यात् / लोकितव्याद्
लोकितव्याभ्याम्
लोकितव्येभ्यः
षष्ठी
लोकितव्यस्य
लोकितव्ययोः
लोकितव्यानाम्
सप्तमी
लोकितव्ये
लोकितव्ययोः
लोकितव्येषु


अन्याः