लोकितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
लोकितव्यः
लोकितव्यौ
लोकितव्याः
सम्बोधन
लोकितव्य
लोकितव्यौ
लोकितव्याः
द्वितीया
लोकितव्यम्
लोकितव्यौ
लोकितव्यान्
तृतीया
लोकितव्येन
लोकितव्याभ्याम्
लोकितव्यैः
चतुर्थी
लोकितव्याय
लोकितव्याभ्याम्
लोकितव्येभ्यः
पञ्चमी
लोकितव्यात् / लोकितव्याद्
लोकितव्याभ्याम्
लोकितव्येभ्यः
षष्ठी
लोकितव्यस्य
लोकितव्ययोः
लोकितव्यानाम्
सप्तमी
लोकितव्ये
लोकितव्ययोः
लोकितव्येषु
 
एक
द्वि
बहु
प्रथमा
लोकितव्यः
लोकितव्यौ
लोकितव्याः
सम्बोधन
लोकितव्य
लोकितव्यौ
लोकितव्याः
द्वितीया
लोकितव्यम्
लोकितव्यौ
लोकितव्यान्
तृतीया
लोकितव्येन
लोकितव्याभ्याम्
लोकितव्यैः
चतुर्थी
लोकितव्याय
लोकितव्याभ्याम्
लोकितव्येभ्यः
पञ्चमी
लोकितव्यात् / लोकितव्याद्
लोकितव्याभ्याम्
लोकितव्येभ्यः
षष्ठी
लोकितव्यस्य
लोकितव्ययोः
लोकितव्यानाम्
सप्तमी
लोकितव्ये
लोकितव्ययोः
लोकितव्येषु


अन्याः