लू शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
लूः
लुवौ
लुवः
सम्बोधन
लूः
लुवौ
लुवः
द्वितीया
लुवम्
लुवौ
लुवः
तृतीया
लुवा
लूभ्याम्
लूभिः
चतुर्थी
लुवे
लूभ्याम्
लूभ्यः
पञ्चमी
लुवः
लूभ्याम्
लूभ्यः
षष्ठी
लुवः
लुवोः
लुवाम्
सप्तमी
लुवि
लुवोः
लूषु
 
एक
द्वि
बहु
प्रथमा
लूः
लुवौ
लुवः
सम्बोधन
लूः
लुवौ
लुवः
द्वितीया
लुवम्
लुवौ
लुवः
तृतीया
लुवा
लूभ्याम्
लूभिः
चतुर्थी
लुवे
लूभ्याम्
लूभ्यः
पञ्चमी
लुवः
लूभ्याम्
लूभ्यः
षष्ठी
लुवः
लुवोः
लुवाम्
सप्तमी
लुवि
लुवोः
लूषु