लिङ्गशरीर शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
लिङ्गशरीरम्
लिङ्गशरीरे
लिङ्गशरीराणि
सम्बोधन
लिङ्गशरीर
लिङ्गशरीरे
लिङ्गशरीराणि
द्वितीया
लिङ्गशरीरम्
लिङ्गशरीरे
लिङ्गशरीराणि
तृतीया
लिङ्गशरीरेण
लिङ्गशरीराभ्याम्
लिङ्गशरीरैः
चतुर्थी
लिङ्गशरीराय
लिङ्गशरीराभ्याम्
लिङ्गशरीरेभ्यः
पञ्चमी
लिङ्गशरीरात् / लिङ्गशरीराद्
लिङ्गशरीराभ्याम्
लिङ्गशरीरेभ्यः
षष्ठी
लिङ्गशरीरस्य
लिङ्गशरीरयोः
लिङ्गशरीराणाम्
सप्तमी
लिङ्गशरीरे
लिङ्गशरीरयोः
लिङ्गशरीरेषु
 
एक
द्वि
बहु
प्रथमा
लिङ्गशरीरम्
लिङ्गशरीरे
लिङ्गशरीराणि
सम्बोधन
लिङ्गशरीर
लिङ्गशरीरे
लिङ्गशरीराणि
द्वितीया
लिङ्गशरीरम्
लिङ्गशरीरे
लिङ्गशरीराणि
तृतीया
लिङ्गशरीरेण
लिङ्गशरीराभ्याम्
लिङ्गशरीरैः
चतुर्थी
लिङ्गशरीराय
लिङ्गशरीराभ्याम्
लिङ्गशरीरेभ्यः
पञ्चमी
लिङ्गशरीरात् / लिङ्गशरीराद्
लिङ्गशरीराभ्याम्
लिङ्गशरीरेभ्यः
षष्ठी
लिङ्गशरीरस्य
लिङ्गशरीरयोः
लिङ्गशरीराणाम्
सप्तमी
लिङ्गशरीरे
लिङ्गशरीरयोः
लिङ्गशरीरेषु