लाभ शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
लाभः
लाभौ
लाभाः
सम्बोधन
लाभ
लाभौ
लाभाः
द्वितीया
लाभम्
लाभौ
लाभान्
तृतीया
लाभेन
लाभाभ्याम्
लाभैः
चतुर्थी
लाभाय
लाभाभ्याम्
लाभेभ्यः
पञ्चमी
लाभात् / लाभाद्
लाभाभ्याम्
लाभेभ्यः
षष्ठी
लाभस्य
लाभयोः
लाभानाम्
सप्तमी
लाभे
लाभयोः
लाभेषु
 
एक
द्वि
बहु
प्रथमा
लाभः
लाभौ
लाभाः
सम्बोधन
लाभ
लाभौ
लाभाः
द्वितीया
लाभम्
लाभौ
लाभान्
तृतीया
लाभेन
लाभाभ्याम्
लाभैः
चतुर्थी
लाभाय
लाभाभ्याम्
लाभेभ्यः
पञ्चमी
लाभात् / लाभाद्
लाभाभ्याम्
लाभेभ्यः
षष्ठी
लाभस्य
लाभयोः
लाभानाम्
सप्तमी
लाभे
लाभयोः
लाभेषु


अन्याः