लाघिता शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
लाघिता
लाघिते
लाघिताः
सम्बोधन
लाघिते
लाघिते
लाघिताः
द्वितीया
लाघिताम्
लाघिते
लाघिताः
तृतीया
लाघितया
लाघिताभ्याम्
लाघिताभिः
चतुर्थी
लाघितायै
लाघिताभ्याम्
लाघिताभ्यः
पञ्चमी
लाघितायाः
लाघिताभ्याम्
लाघिताभ्यः
षष्ठी
लाघितायाः
लाघितयोः
लाघितानाम्
सप्तमी
लाघितायाम्
लाघितयोः
लाघितासु
 
एक
द्वि
बहु
प्रथमा
लाघिता
लाघिते
लाघिताः
सम्बोधन
लाघिते
लाघिते
लाघिताः
द्वितीया
लाघिताम्
लाघिते
लाघिताः
तृतीया
लाघितया
लाघिताभ्याम्
लाघिताभिः
चतुर्थी
लाघितायै
लाघिताभ्याम्
लाघिताभ्यः
पञ्चमी
लाघितायाः
लाघिताभ्याम्
लाघिताभ्यः
षष्ठी
लाघितायाः
लाघितयोः
लाघितानाम्
सप्तमी
लाघितायाम्
लाघितयोः
लाघितासु


अन्याः