लाघित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
लाघितः
लाघितौ
लाघिताः
सम्बोधन
लाघित
लाघितौ
लाघिताः
द्वितीया
लाघितम्
लाघितौ
लाघितान्
तृतीया
लाघितेन
लाघिताभ्याम्
लाघितैः
चतुर्थी
लाघिताय
लाघिताभ्याम्
लाघितेभ्यः
पञ्चमी
लाघितात् / लाघिताद्
लाघिताभ्याम्
लाघितेभ्यः
षष्ठी
लाघितस्य
लाघितयोः
लाघितानाम्
सप्तमी
लाघिते
लाघितयोः
लाघितेषु
 
एक
द्वि
बहु
प्रथमा
लाघितः
लाघितौ
लाघिताः
सम्बोधन
लाघित
लाघितौ
लाघिताः
द्वितीया
लाघितम्
लाघितौ
लाघितान्
तृतीया
लाघितेन
लाघिताभ्याम्
लाघितैः
चतुर्थी
लाघिताय
लाघिताभ्याम्
लाघितेभ्यः
पञ्चमी
लाघितात् / लाघिताद्
लाघिताभ्याम्
लाघितेभ्यः
षष्ठी
लाघितस्य
लाघितयोः
लाघितानाम्
सप्तमी
लाघिते
लाघितयोः
लाघितेषु


अन्याः