लाघव शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
लाघवः
लाघवौ
लाघवाः
सम्बोधन
लाघव
लाघवौ
लाघवाः
द्वितीया
लाघवम्
लाघवौ
लाघवान्
तृतीया
लाघवेन
लाघवाभ्याम्
लाघवैः
चतुर्थी
लाघवाय
लाघवाभ्याम्
लाघवेभ्यः
पञ्चमी
लाघवात् / लाघवाद्
लाघवाभ्याम्
लाघवेभ्यः
षष्ठी
लाघवस्य
लाघवयोः
लाघवानाम्
सप्तमी
लाघवे
लाघवयोः
लाघवेषु
 
एक
द्वि
बहु
प्रथमा
लाघवः
लाघवौ
लाघवाः
सम्बोधन
लाघव
लाघवौ
लाघवाः
द्वितीया
लाघवम्
लाघवौ
लाघवान्
तृतीया
लाघवेन
लाघवाभ्याम्
लाघवैः
चतुर्थी
लाघवाय
लाघवाभ्याम्
लाघवेभ्यः
पञ्चमी
लाघवात् / लाघवाद्
लाघवाभ्याम्
लाघवेभ्यः
षष्ठी
लाघवस्य
लाघवयोः
लाघवानाम्
सप्तमी
लाघवे
लाघवयोः
लाघवेषु


अन्याः