लम्बोदर शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
लम्बोदरः
लम्बोदरौ
लम्बोदराः
सम्बोधन
लम्बोदर
लम्बोदरौ
लम्बोदराः
द्वितीया
लम्बोदरम्
लम्बोदरौ
लम्बोदरान्
तृतीया
लम्बोदरेण
लम्बोदराभ्याम्
लम्बोदरैः
चतुर्थी
लम्बोदराय
लम्बोदराभ्याम्
लम्बोदरेभ्यः
पञ्चमी
लम्बोदरात् / लम्बोदराद्
लम्बोदराभ्याम्
लम्बोदरेभ्यः
षष्ठी
लम्बोदरस्य
लम्बोदरयोः
लम्बोदराणाम्
सप्तमी
लम्बोदरे
लम्बोदरयोः
लम्बोदरेषु
 
एक
द्वि
बहु
प्रथमा
लम्बोदरः
लम्बोदरौ
लम्बोदराः
सम्बोधन
लम्बोदर
लम्बोदरौ
लम्बोदराः
द्वितीया
लम्बोदरम्
लम्बोदरौ
लम्बोदरान्
तृतीया
लम्बोदरेण
लम्बोदराभ्याम्
लम्बोदरैः
चतुर्थी
लम्बोदराय
लम्बोदराभ्याम्
लम्बोदरेभ्यः
पञ्चमी
लम्बोदरात् / लम्बोदराद्
लम्बोदराभ्याम्
लम्बोदरेभ्यः
षष्ठी
लम्बोदरस्य
लम्बोदरयोः
लम्बोदराणाम्
सप्तमी
लम्बोदरे
लम्बोदरयोः
लम्बोदरेषु