लङ्घितवत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
लङ्घितवत् / लङ्घितवद्
लङ्घितवती
लङ्घितवन्ति
सम्बोधन
लङ्घितवत् / लङ्घितवद्
लङ्घितवती
लङ्घितवन्ति
द्वितीया
लङ्घितवत् / लङ्घितवद्
लङ्घितवती
लङ्घितवन्ति
तृतीया
लङ्घितवता
लङ्घितवद्भ्याम्
लङ्घितवद्भिः
चतुर्थी
लङ्घितवते
लङ्घितवद्भ्याम्
लङ्घितवद्भ्यः
पञ्चमी
लङ्घितवतः
लङ्घितवद्भ्याम्
लङ्घितवद्भ्यः
षष्ठी
लङ्घितवतः
लङ्घितवतोः
लङ्घितवताम्
सप्तमी
लङ्घितवति
लङ्घितवतोः
लङ्घितवत्सु
 
एक
द्वि
बहु
प्रथमा
लङ्घितवत् / लङ्घितवद्
लङ्घितवती
लङ्घितवन्ति
सम्बोधन
लङ्घितवत् / लङ्घितवद्
लङ्घितवती
लङ्घितवन्ति
द्वितीया
लङ्घितवत् / लङ्घितवद्
लङ्घितवती
लङ्घितवन्ति
तृतीया
लङ्घितवता
लङ्घितवद्भ्याम्
लङ्घितवद्भिः
चतुर्थी
लङ्घितवते
लङ्घितवद्भ्याम्
लङ्घितवद्भ्यः
पञ्चमी
लङ्घितवतः
लङ्घितवद्भ्याम्
लङ्घितवद्भ्यः
षष्ठी
लङ्घितवतः
लङ्घितवतोः
लङ्घितवताम्
सप्तमी
लङ्घितवति
लङ्घितवतोः
लङ्घितवत्सु


अन्याः