लङ्घित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
लङ्घितः
लङ्घितौ
लङ्घिताः
सम्बोधन
लङ्घित
लङ्घितौ
लङ्घिताः
द्वितीया
लङ्घितम्
लङ्घितौ
लङ्घितान्
तृतीया
लङ्घितेन
लङ्घिताभ्याम्
लङ्घितैः
चतुर्थी
लङ्घिताय
लङ्घिताभ्याम्
लङ्घितेभ्यः
पञ्चमी
लङ्घितात् / लङ्घिताद्
लङ्घिताभ्याम्
लङ्घितेभ्यः
षष्ठी
लङ्घितस्य
लङ्घितयोः
लङ्घितानाम्
सप्तमी
लङ्घिते
लङ्घितयोः
लङ्घितेषु
 
एक
द्वि
बहु
प्रथमा
लङ्घितः
लङ्घितौ
लङ्घिताः
सम्बोधन
लङ्घित
लङ्घितौ
लङ्घिताः
द्वितीया
लङ्घितम्
लङ्घितौ
लङ्घितान्
तृतीया
लङ्घितेन
लङ्घिताभ्याम्
लङ्घितैः
चतुर्थी
लङ्घिताय
लङ्घिताभ्याम्
लङ्घितेभ्यः
पञ्चमी
लङ्घितात् / लङ्घिताद्
लङ्घिताभ्याम्
लङ्घितेभ्यः
षष्ठी
लङ्घितस्य
लङ्घितयोः
लङ्घितानाम्
सप्तमी
लङ्घिते
लङ्घितयोः
लङ्घितेषु


अन्याः