लङ्गित शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
लङ्गितम्
लङ्गिते
लङ्गितानि
सम्बोधन
लङ्गित
लङ्गिते
लङ्गितानि
द्वितीया
लङ्गितम्
लङ्गिते
लङ्गितानि
तृतीया
लङ्गितेन
लङ्गिताभ्याम्
लङ्गितैः
चतुर्थी
लङ्गिताय
लङ्गिताभ्याम्
लङ्गितेभ्यः
पञ्चमी
लङ्गितात् / लङ्गिताद्
लङ्गिताभ्याम्
लङ्गितेभ्यः
षष्ठी
लङ्गितस्य
लङ्गितयोः
लङ्गितानाम्
सप्तमी
लङ्गिते
लङ्गितयोः
लङ्गितेषु
 
एक
द्वि
बहु
प्रथमा
लङ्गितम्
लङ्गिते
लङ्गितानि
सम्बोधन
लङ्गित
लङ्गिते
लङ्गितानि
द्वितीया
लङ्गितम्
लङ्गिते
लङ्गितानि
तृतीया
लङ्गितेन
लङ्गिताभ्याम्
लङ्गितैः
चतुर्थी
लङ्गिताय
लङ्गिताभ्याम्
लङ्गितेभ्यः
पञ्चमी
लङ्गितात् / लङ्गिताद्
लङ्गिताभ्याम्
लङ्गितेभ्यः
षष्ठी
लङ्गितस्य
लङ्गितयोः
लङ्गितानाम्
सप्तमी
लङ्गिते
लङ्गितयोः
लङ्गितेषु


अन्याः