लङ्गित्री शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
लङ्गित्री
लङ्गित्र्यौ
लङ्गित्र्यः
सम्बोधन
लङ्गित्रि
लङ्गित्र्यौ
लङ्गित्र्यः
द्वितीया
लङ्गित्रीम्
लङ्गित्र्यौ
लङ्गित्रीः
तृतीया
लङ्गित्र्या
लङ्गित्रीभ्याम्
लङ्गित्रीभिः
चतुर्थी
लङ्गित्र्यै
लङ्गित्रीभ्याम्
लङ्गित्रीभ्यः
पञ्चमी
लङ्गित्र्याः
लङ्गित्रीभ्याम्
लङ्गित्रीभ्यः
षष्ठी
लङ्गित्र्याः
लङ्गित्र्योः
लङ्गित्रीणाम्
सप्तमी
लङ्गित्र्याम्
लङ्गित्र्योः
लङ्गित्रीषु
 
एक
द्वि
बहु
प्रथमा
लङ्गित्री
लङ्गित्र्यौ
लङ्गित्र्यः
सम्बोधन
लङ्गित्रि
लङ्गित्र्यौ
लङ्गित्र्यः
द्वितीया
लङ्गित्रीम्
लङ्गित्र्यौ
लङ्गित्रीः
तृतीया
लङ्गित्र्या
लङ्गित्रीभ्याम्
लङ्गित्रीभिः
चतुर्थी
लङ्गित्र्यै
लङ्गित्रीभ्याम्
लङ्गित्रीभ्यः
पञ्चमी
लङ्गित्र्याः
लङ्गित्रीभ्याम्
लङ्गित्रीभ्यः
षष्ठी
लङ्गित्र्याः
लङ्गित्र्योः
लङ्गित्रीणाम्
सप्तमी
लङ्गित्र्याम्
लङ्गित्र्योः
लङ्गित्रीषु


अन्याः